Maṅgalaṣoḍaśastutiḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

मङ्गलषोडशस्तुतिः

maṅgalaṣoḍaśastutiḥ


om namaḥ samantabhadrāya

yena puṇyāṭavīsthenāneke śāsanavartinaḥ |

divodāsādayo bhūpāḥ sa no rakṣatu mārajit || 1 ||



lokānāṃ grahabaddhānāṃ rakṣārthaṃ puṇyakānane |

grahānadamayad yo vai sa no rakṣatu tadbhayāt || 2 ||



kāśyapādyān maharṣīṃstān ānandādyāṃśca brāhmaṇān |

prāvrājayat sumuktyarthaṃ sa no rakṣatu muktidaḥ || 3 ||



sauvarṇadhānyadānena dīnaṃ vipramapālayat |

durbhikṣabhayato nityaṃ sa no rakṣatu śākyarāṭ || 4 ||



yo maitrakanyako bhūtvā mātṛdrohiṇamatyagāt |

cakraṃ dūrīkṛtaṃ yena sa no rakṣatu mātṛvān || 5 ||



supriyo badaradvīpayātrāptamaṇivṛṣṭibhiḥ |

kāśīyān prākarodāḍhyān sa no rakṣatu kāñcanaiḥ || 6 ||



bhūtvā yaḥ sudhano nāma nidhānaṃ samadarśayat |

dāridrayaduḥkhato nityaṃ sa no rakṣatu sarvavit || 7 ||



kuṣṭhādirogaharaṇe rājagṛhamupāviśat |

tattadrogabhayānnityaṃ sa no rakṣatu dharmarāṭ || 8 ||



yaḥ kuśo bhūpatirbhūtvā'ṣṭamīmāhātmyamuttamam |

prakāśayannije dehe sa no rakṣatu dharmavit || 9 ||



saudāsaṃ satyavacasā kāśyāmasthāpayannṛpān |

bandhanānmocayāmāsa sa no rakṣatu sarvavit || 10 ||



gopān rarakṣa yo devyāḥ prabhāvaṃ saṃprakāśayan |

vahnidāhāribhayataḥ sa no rakṣatu bhītihā || 11 ||



yo'ndhībhūtāṃ mātaraṃ svāṃ cūḍāratnaṃ jale vyadhāt |

divyanetrān janān kṛtvā sa no rakṣatu netradaḥ || 12 ||



virūpaṃ prākarot putraṃ chāyāsīnaṃ susundaram |

sarvalakṣaṇasampannaṃ sa no rakṣatu sarvadaḥ || 13 ||



sakalānandanāmānaṃ rājye yaḥ prābhyaṣecayat |

santatisthitikurvāṇaḥ sa no rakṣatu sthairyakṛt || 14 ||



viṣadaṃ bhrātaraṃ yaścākṣamad bhikṣun viṣāśinaḥ |

rarakṣa dhāraṇīvijñaḥ sa no rakṣatu nirviṣaḥ || 15 ||



śrīsvayaṃbhudarśanāya naipālīyān prayāsitum |

kapilān prasthito yo'sau sa no rakṣatu santatam || 16 ||



bhadrakalpāvadānoddhṛtā śākyasiṃhasya

maṅgalaṣoḍaśastutiḥ samāptā |